B 344-3 Yuddhanirṇayacakra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/3
Title: Yuddhanirṇayacakra
Dimensions: 24.7 x 9.6 cm x 33 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4551
Remarks: A1066/18(f


Reel No. B 344-3 MTM Inventory No.: 83556

Title Yuddhanirṇayacakra

Remarks =A 1066/18

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.7 x 9.6 cm

Folios 15

Lines per Folio 11

Foliation figures in lower right-hand margin of the verso and marginal title yuddhanirṇaya.is in uppre left–hand margin

Place of Deposit NAK

Accession No. 5/4551

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || || 

gaṇanāthsarasvatyai (!) raviṃ śukraṃ bṛhaspatiṃ |

paṃcaitāni (!) smaren nityaṃ divyavāṇī pravartta(2)te |

jaya 2 jagadvaṃdya trailokyasyaika īśvaraḥ |

paramātmā paraṃbrahma sṛṣtisaṃhārakārakaṃ (!) |

ādimūrtte (!) hyanaṃ(3)tātmā parāparavivarjitaḥ |

śeṣasuptāśayo (!) devo viśvabhuk puruṣottamaḥ |

surāsuranarāḥ sarve daityadā(4)navapannagāḥ |

tadvaraṃ guhyakaṃ deva nāstyeva sa carācare |  (!) (fol. 1v1–4)

End

Iṣṭanāḍyo hatā dhiṣṇyai ṣaṣṭibhāgāpta śeṣake |

aśvinyādīṃdubhuktena yuktas ta(1)tkālacaṃdramāḥ |

yathā caṃdras tathā sūryaḥ karttavyas ceṣṭakālikaṃ (!) |

ahorātrasya madhye tu bhā(2)saṃto bhagaṇe sadā |

yathosṇahimaraśmī (!) tu tathā śeṣagrahāḥ kṛtāḥ ||

navāṃśakānaṃda†govatith↠(3) caṃdradivākarau || (fol. 14r11–14v3)

Colophon

iti yuddhanirṇayacakraṃ samāptaṃ ||      ||  (dī.)raṃganāthasya śrīkṛṣṇajośī rāmanagaravāle satyagajānana || (fol. 14v3)

Microfilm Details

Reel No. B 344/3

Date of Filming 09-08-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 3-17

Catalogued by MS

Date 22-05-2007

Bibliography